第1章 原文及び全文和訳 | 『パーシュパタスートラ(獣主派経典)』を読む




पाशुपतसूत्रम्


प्रथमोऽध्यायः


अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥१॥
भस्मना त्रिषवणं स्नायीत ॥२॥
भस्मनि शयीत ॥३॥
अनुस्नानम् ॥४॥
निर्माल्यम् ॥५॥
लिङ्गधारी ॥६॥
आयतनवासी ॥७॥
हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् ॥८॥
महादेवस्य दक्षिणामूर्तेः ॥९॥
एकवासाः ॥१०॥
अवासा वा ॥११॥
मूत्रपुरीषं नावेक्षेत् ॥१२॥
स्त्रीशूद्रं नाभिभाषेत् ॥१३॥
यद्यवेक्षेद् यद्यभिभाषेत ॥१४॥
उपस्पृष्य ॥१५॥
प्राणायामं कृत्वा ॥१६॥
रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥१७॥
अकलुषमतेः ॥१८॥
चरतः ॥१९॥
ततोऽस्य योगः प्रवर्तते ॥२०॥
दूरदर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥२१॥
सर्वज्ञता ॥२२॥
मनोजवित्वम् ॥२३॥
कामरूपित्वम् ॥२४॥
विकरणः ॥२५॥
धर्मित्वं च ॥२६॥
सर्वे चास्य वश्या भवन्ति ॥२७॥
सर्वेषां चावश्यो भवति ॥२८॥
सर्वांश्चाविशति ॥२९॥
सर्वेषां चानावेश्यो भवति ॥३०॥
सर्वे चास्य वध्या भवन्ति ॥३१॥
सर्वेषां चावध्यो भवति ॥३२॥
अभीतः ॥३३॥
अक्षयः ॥३४॥
अजरः ॥३५॥
अमरः ॥३६॥
सर्वत्र चाप्रतिहतगतिर्भवति ॥३७॥
इत्येतैर्गुणयुक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥३८॥
अत्रेदं ब्रह्म जपेत् ॥३९॥
सद्योऽजातं प्रपद्यामि ॥४०॥
सद्योऽजाताय वै नमो नमः ॥४१॥
भवे भवे नाति भवे ॥४२॥
भजस्व मां ॥४३॥
भवोद्भवः ॥४४॥










paazupatasuutram




athaataH pazupateH paazupataM yogavidhiM vyaakhyaasyaamaH  ॥1॥

bhasmanaa triSavanaM snaayiita ॥2॥ bhasmani zayiita ॥3॥

anusnaanam ॥4॥ nirmaalyam ॥5॥ liGgadhaarii ॥6॥ aayatanavaasii ॥7॥

hasitagiitanRttaDuMDuMkaaranamaskaarajapyopahaareNopatiSThet ॥8॥

mahaadevasya dakSiNaamuurteH ॥9॥ ekavaasaaH ॥10॥ avaasaa vaa ॥11॥

muutrapuriiSaM naavekSet ॥12॥ striizuudraM naabhibhaaSet  ॥13॥

yadyavekSed yadyabhibhaaSet ॥14॥ upaspRSya ॥15॥ praaNaayaamaM kRtvaa ॥16॥

raudriiM gaayatriiM bahuruupiiM vaa japet ॥17॥

akaluSamateH ॥18॥ carataH ॥19॥ tato'sya yogaH pravartate ॥20॥

duuradarzanazravaNamananavijJaanaani caasya pravartante ॥21॥

sarvajJataa ॥22॥ manojavitvam ॥23॥ kaamaruupitvam ॥24॥ vikaraNaH ॥25॥ dharmitvaM ca ॥26॥

sarve caasya vazyaa bhavanti ॥27॥ sarveSaaM caavazyo bhavati ॥28॥

sarvaaMzcaavizati ॥29॥ sarveSaaM caanaavezyo bhavati ॥30॥

sarve caasya vadhyaa bhavanti ॥31॥ sarveSaaM caavadhyo bhavati ॥32॥

abhiitaH ॥33॥ akSayaH ॥34॥ ajaraH ॥35॥ amaraH ॥36॥ sarvatra caapratihatagatirbhavati ॥37॥

ityetairguNayukto bhagavato mahaadevasya mahaagaNapatirbhavati ॥38॥

atredaM brahma japet ॥39॥


sadyo'jaataM prapadyaami ॥40॥ sadyo'jaataaya vai namo namaH ॥41॥

bhave bhave naati bhave ॥42॥ bhajasva maaM ॥43॥ bhavodbhavaH ॥44॥








パーシュパタスートラム


第1章


さてこれより獣主のパーシュパタ・ヨーガと〔その〕儀軌を説明しよう。

灰によって、日に三度沐浴すべし。灰に横たわるべし。

〔灰による沐浴に〕準ずる浄め(付帯的浄化法)として、〔神像やリンガムへ供えられた〕お下がりの花環と、〔パーシュパタの〕印とを保持し、聖域に住むこと〔を実践すべし〕。

哄笑、歌、踊り、ドゥンドゥンカーラ(ドゥンドゥンと音を発すること)、礼拝動作、ジャパ(低声で唱えられるべき祈祷)の奉献によって〔パシュパティを〕崇拝すべきである。

マハーデーヴァの右側の顕れにより、一衣、或いは、無衣〔で過ごすべし〕。

糞尿を注視するべからず。女性及びシュードラ(隷属民)とは話すべからず。

もし〔糞尿を〕注視し、もし〔女性及びシュードラと〕話したならば、〔灰に〕触れて、

プラーナーヤーマを行い、ルドラ神のガーヤトリー、または多様な形の〔讃歌(Rc)〕を唱えるべし。

汚れなき心を目指す行いにより、然る後、かのヨーガ(結合)が生じる。

遠く〔のものを〕を視、聴き、把握(意・マナスによって把握)し、理解するということが、またかの者に生じる。

全知、意念の迅速さ、望む姿をとること、器官からの分離、そして有徳な資質などが〔生じる〕。

そして、かの者によりあらゆるものが屈服し、そして、あらゆるものへの不服従がある。

あらゆるものの中に浸透し、またあらゆるものにとって不可侵となる。

またあらゆるものが、かの者により殺害され、〔彼は〕何ものによっても殺害されることがない。

無畏、不壊、不老、不死、あらゆるところに障壁なく行くことが〔彼に〕生じる。

かような次第で、これらによりグナと結びつく、〔彼は〕バガヴァッド・マハーデーヴァの偉大なる眷属の主となる。

ここにおいて、このブラフマンを唱えるべし。


サッドョージャータ(日に日に新たにして、生まれざる者)に我は跪拝す。まさにサッドョージャータに繰り返し敬礼。

止むことなき生存における、輪廻せざるところに我を行かしめよ、バヴォードゥバヴァ(生存の源である方)は。