第7章 (プラティヤーハーラ篇) | 『パーシュパタスートラ(獣主派経典)』を読む

सप्तमः खण्डः
 
saptamaH khaNDaH

第7章



अथातः सम्प्रवक्ष्यामि प्रत्याहारं महामुने ।
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ॥ १॥

athaataH saMpravakSaami pratyaahaaraaM maahaamune ।
indriyaaNaaM vicarataaM viSayeSu svabhaavataH ॥१॥
 
さて、偉大なるムニよ!プラティヤハーラ(感覚制御)について述べよう。感覚の対象において自らの性により動き回る諸器官を
 

बलादाहरणां तेषां प्रत्याहारः स उच्यते ।
यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः ॥ २॥

balaadaaharaNaM teSaaM pratyaahaaraH sa ucyate ।
yatpazyati tu tatsarvaM brahma pazyansamaahitaH ॥२॥
 
力によって〔対象の〕把持を抑制することがそれと言われるのである。そして観察する全てのものをブラフマンと見る者は定に入る。
 

प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः ।
यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ॥ ३॥ 

pratyaahaaro bhavedeSa brahmavidbhiH puroditaH ।
yadyacchuddhamazuddhaM vaa karotyaamaraNaantikam ॥३॥
 
これがプラティヤーハーラであるとブラフマンを知る者により言われる。浄と不浄を行うものが不滅なるものに近待し、
 
 
तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते ।
अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥ ४॥

tatsarvaM brahmane karyaatpratyaahaaraH sa ucyate ।
athavaa nityakarmaaNi brahmaaraadhanabuddhitaH ॥४॥
 
その全てを、ブラフマンにおいて行うことによって、抑制することがそれと言われるのである。或いは普段の諸活動をブラフマンへの崇拝と知ることによっても。
 

काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते ।
अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् ॥ ५॥

kaamyaani ca tathaa kuryaatpratyaahaaraH sa ucyate ।
athava vaayumaakRSya sthaanaatsthaanaM nirodhayet ॥५॥
  
そして諸対象に対する欲望をそのように〔抑制〕するべきであり、それがプラティヤーハーラと言われるのである。若しくはヴァーユを引き寄せて、〔身体の〕部位(スターナ)から部位(スターナ)へと拘束するべきである。


दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् ।
उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत् ॥ ६॥

dantamuulaattathaa kaNThe kaNThaadurasi maarutam ।
urodezaatsamaakRSya naabhideze nirodhayet ॥६॥
 
歯の根本から喉に、喉から胸に風を引き寄せて、胸部から臍の部分へ留まらせるべきである。


नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत् ।
कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥ ७॥
 
naabhidezaarsamaakRSya kuNDalyaaM tu nirodhayet ।
kuNDaliidezato vidvaanmuulaadhaare nirodhayet ॥७॥
 
そして臍の部分からクンダリーに引き寄せて留まらせるべきである。知る者はクンダリーの部分からムーラーダーラに留まらせるべきである。
 
 
अथापानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे ।
तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ॥ ८॥

athaapaanaatkaTidvandve tathorau ca sumadhyame ।
tasmaajjaanudvaye jaGghe paadaaGguSThe nirodhyet ॥८॥
 
その時、アパーナ気により臀部の対応するところに、同様に広き腰部に、それにより、両膝に、脛に、足の親指に留まらせるべきである。
 

प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा ।
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥ ९॥
 
pratyaahaaro'yamuktastu pratyaahaarasmaraiH puraa ।
evamabhyaasayuktasya puruSasya mahaatmanaH ॥९॥

そしてこの述べられたプラティヤーハーラは、古き昔にこのような修習によりプルシャと結合した偉大なるマハートマン達によりプラティヤーハーラとして記憶されているのである。
 

सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत ।
नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥ १०॥ 

sarvapaapaani nazyanti bhavarogazca suvrata ।
naasaabhyaaM vaayumaakRSya nizcalaH svastikaasanaH ॥१०ण
 
あらゆる害悪と生存の病が消えるであろう、善戒者よ!両鼻孔より風を引き寄せて不動なるスヴァスティカ・アーサナで、
 

 पूरयेदनिलं विद्वानापादतलमस्तकम् ।
पश्चात्पादद्वये तद्वन्मूलाधरे तथैव च ॥ ११॥

puurayedanilaM vidvaanaapaadatalamastakam ।
pazcaatpaadadvaye tadvanmuulaadhaare tathaiva ca ॥११॥
 
知る者は頭から足の裏まで風を満たすべきである。その後にこの方法で両足からムーラーダーラに同様にして、
 

नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके ।
भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ॥ १२॥ 

naabhikande ca hRnmadhye kaNThamuule ca taaluke ।
bhruvormadhye lalaaTe ca tathaa muurdhini dhaarayet ॥१२॥
 
臍の根本に、心臓の中央に、喉元に、上顎に、眉間の中央に、額に、頭頂部に念を凝らすべきである。
 

देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः ।
आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥ १३॥

dehe svaatmamatiM vidvaansamaakRSya samaahitaH ।
aatmanaatmani nirdvandve nirvikalpe nirodhayet ॥१३॥
 
知る者は、身体に自己のアートマンを想起し引き寄せて、決定し、アートマンによってアートマンにおける相対性なきニルヴィカルパ(無分別)に留まるべきである。
 

प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः ।
एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥ १४॥ 

pratyaahaaraH samaakhyaataH saakSaadvedaantavedabhiH ।
evamabhyasatastasya na kiMcidapi durlabham ॥१४॥
 
明白にヴェーダーンタを知る者達によりプラティヤーハーラが語られたのである。このような修習によりかの者にあって、いかなる得難きものも存しない。



इति सप्तमः खण्डः 

iti saptamaH khaNDaH

以上、第7章