第6章 3 (プラーナーヤーマによるクンダリーの上昇篇) | 『パーシュパタスートラ(獣主派経典)』を読む

पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्नुतिः ।
दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् ॥ ३८॥

punastajjJaananiSpattiryogaatsaMsaaranihnutiH ।
dakSiNottaragulphena siivaniiM piiDayetstharaM ॥३८॥
 
更にはその英知の完成するヨーガにより輪廻が破棄される。右が上の左踝により、堅固にシーヴァニー(会陰)を圧するべきである。
 

सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः ।
जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥ ३९॥

savyetareNa gulphena piiDayedbuddhimaannaraH ।
jaanvoradhaHsthitaaM sandhiM smRtvaa devaM triyambakam ॥३९॥
 
英知ある人は右の踝によって圧するべきである。両膝の下で立ち上がる〔クンダリー〕と結合するのをデーヴァ・トラヤムバカと覚えるべきである。
 

विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः ।
लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने ॥ ४०॥

vinaayakaM ca saMskRtya tathaa vaagiizvariiM punaH ।
liGganaalaatsamaakRSya vaayumapyagnato mune ॥४०॥
 
ヴィナーヤカ(障害の除去者であるガネーシャ神)を、同様に再びヴァーギーシュヴァリー女神(言語の女神)を想起して、そして性器の管の先端から風を引き寄せ、ムニよ!
 
 
प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् ।
मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥ ४१॥

praNavena niyuktena binduyuktena buddhimaan ।
muulaadhaarasya viprendra madhye taM tu nirodhayet ॥४१॥
  
覚者達は、プラナヴァによって固定されたビンドゥを結合させて、そしてムーラーダーラ(会陰)の中央にそれを凝念すべきである、ブラフマンの王よ!
 

निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् ।
पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ॥ ४२॥ 

nirudhya vaayunaa diipto vafniruuhati kuNDaliim ।
punaH suSumnayaa vaayurvahninaa saha gacchati ॥४२॥
 
風によって制御されて燃えるヴァフニ(火の神)がクンダリーを変成し、さらにスシュムナー気道を通じて風はヴァフニと共に進むのである。
 

 एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् ।
प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥ ४३॥

evamabhyasatastasya jito vaayurbhavedbhRzam ।
prasvedaH prathamaH pazcaatkampanaM munipuGgava ॥४३॥
 
このように修練を実践することにより、彼の風の高度なる制御があるであろう。最初に発汗することが後に震えることが、ムニの最勝者よ!
 

उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनले ।
एवमभ्यासतस्तस्य मूलरोगो विनश्यति ॥ ४४॥

utthaanaM ca ziirasya cihnametajjite'nile ।
evamabhyasatastasya muularogo vinazyati ॥४४॥
 
そして身体の上昇することの徴候がこの風の制御において〔現れるであろう〕。このように修練を実践することにより彼の根本的な病は消え失せる。 
 

भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते ।
पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ॥ ४५॥ 

bhagandaraM ca naSTaM syaatsarvarogaazca saaMkRte ।
paatakaani vinazyanti kSudraaNi ca mahaanti ca ॥४५॥
 
痔瘻などのあらゆる病が消失するであろう。サーンクリティよ!軽微な、或いは大いなる罪が消失する。
 

 नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् ।
पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जयते हृदि ॥ ४६॥
 
naSTe paape vizuddhaM syaaccittadarpaNamadbhutam ।
punarbrahmaadibhogebhyo vairaagya jaayate hRdi ॥४६॥
 
悪の消失により浄化された心は稀有なる鏡となるであろう。さらにブラフマンなどの享楽によって心に離欲が生じるのである。 


विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ।
तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् ॥ ४७॥

viraktasya tu saMsaaraajjJaanaM kaivalyasaadhanam ।
tena paazaapahaaniH syaajjJaatvaa devaM sadaazivam ॥४७॥
 
しかるにサンラーラ(輪廻)から離脱する知識であるカイヴァリヤ(絶対)の修練があり、これにより、神聖なる永遠のシヴァ(寂静)を知って、パーシャ(桎梏)の除去がある。


ज्ञानामृतरसो येन सकृदास्वादितो भवेत् ।
स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥ ४८॥

jJaanaamRtaraso yena sakRdaasvaadito bhavet ।
sa sarvakaaryamutsRjya tatraiva paridhaavati ॥४८॥
  
知識の甘露を一度味わい、それにより彼はあらゆる結果を打ち捨てて、ここにおいて追求をするであろう。


ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् ।
अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥ ४९॥

jJaanasvaruupamevaahurjagadetadvicakSaNaaH ।
arthasvaruupamajJaanaatpazyantyanye kudRSTayaH ॥४९॥
 
知識を自己の本性とする者はこの世界はヴィチャクシャナー(ブラフマンの座)であると言う。邪見の者どもは、目的を自己の本性とする無知によって別様に見る。
 

आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः ।
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥ ५०॥ 

aatmasvaruupavijJaanaadajJaanasya parikSayaH ।
kSiiNe'jJaane mahaapraajJa raagaadiinaaM parikSayaH ॥५०॥
 
アートマンを自己の本性とする分別知により無知の消失がある。無知の消失により貪欲などの消失がある、偉大な絶対知者よ!
 

रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् ।
तयोर्नाशे शरीरेण न पुनः सम्प्रयुज्यते ॥ ५१॥ 
 
raagaadyasaMbhave praajJa puNyapaapavimardanam ।
tayornaazo zariireNa na punaH saMprayujyate ॥५१॥
 
貪欲などの不在によって、善行と悪行の破壊がある、絶対知者よ!両者の消失により、二度と身体に結合することがなくなるのである。


इति षष्ठः खण्डः 

iti SaSThaH khaNDaH

以上、第6章