第8章 (五大へのダーラナー、アートマンへのダーラナー篇) | 『パーシュパタスートラ(獣主派経典)』を読む

इत्यष्टमः खण्डः 

aSTamaH khaNDaH
 
第8章


 
अथातः सम्प्रवक्ष्यामि धारणाः पञ्च सुव्रत ।
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ॥ १॥ 

athaataH saMpravakSyaami dhaaraNaaH paJca suvrata ।
dehamadhyagate vyomni baahyaakaazaM tu dhaarayet ॥१॥
 
さて五大のダーラナーについて語ろう、善戒者よ!身体の中央を行く空気に外側のアーカシャ(虚空)を凝念すべきである。
 
 
प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे ।
तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २॥

praaNe baahyaanilaM tadvajjvalane caagnimaudare ।
toyaM toyaaMzake bhuumiM bhuumibhaage mahaamune ॥२॥
  
同様にプラーナに外側の風を、そして腹部の火に〔外側の〕アグニ(火)を。水を〔身体の〕部分の水に、大地を〔身体に〕割り当てられた大地に。
 

हयरावलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् ।
धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥ ३॥ 

hayaraavalakaaraakhyaM mantramuccaarayetkramaat ।
dhaaraNaiSaa paraa proktaa sarvapaapavizodhinii ॥३॥
 
ハヤラーヴァラ(ham yam raam vam lam)語音のマントラを順序を追って発音すべきである。これらのダーラナーはあらゆる悪を浄化する為に説かれた最良のものである。
 

जान्वन्तं पृथिवी ह्यंशो ह्यपां पय्वन्तमुच्यते ।
हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः ॥ ४॥ 

jaanvantaM pRthivii hyaMzo hyapaaM paayvantamucyate ।
hRdayaaMzastathaagnyaMzo bhruumadhyaanto'nilaaMzakaH ॥४॥
 
膝から足の先端こそが大地(プリティヴィー)の部分である。肛門から膝までが水であると言われる。心臓部分までが同様にアグニの部分である。心臓から眉間までが風の部分である。
 

आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः ।
ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५॥ 

aakaazaMzastathaa prajJa muurdhaaMzaH parikiirtitaH ।
brahmaaNaM pRthiviibhaage viSNuM toyaaMzake tathaa ॥५॥
 
絶対知者よ、同様に虚空の部分が頭頂部分までと言われている。大地の部分にブラフマンを、同様に水の部分にヴィシュヌ神を、
 

अग्न्यंशे चे महेशानमीश्वरं चानिलांशके ।
आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६॥ 

agnyaMze ca mahezaanamiizvaraM caanilaaMzake ।
aakaazaaMze mahaapraajJa dhaarayettu sadaazivam ॥६॥
 
そして火の部分にマヘーシャ(シヴァ神)を、風の部分にイーシュヴァラ神を、そしてアーカシャの部分にサダーシヴァ(永遠なるシヴァ神)を凝念すべきである、偉大なる絶対知者よ!
 

अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव ।
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ७॥

athavaa tava vakSaami dhaaraNaaM munipuGgava ।
puruSe sarvazaastaaraM bodhaanandamayaM zivam ॥७॥
 
ムニの最勝者よ!さらにあなたに種々のダーラナーを語ろう。覚者は常にプルシャにあらゆるものの支配者である覚醒した歓喜所成のシヴァ神を凝念すべきである。
 
 
धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये ।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥ ८॥

dhaarayedbuddhimaannityM sarvapaapavizuddhaye ।
brahmaadikaaryaruupaaNi sve sve saMhRtya kaaraNe ॥८॥
 
覚者は常に、あらゆる悪の浄化の為に、ブラフマンなどの対象形態を繰り返し自己の原因たるものとして集中して、
 

सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ।
साक्षादात्मनि सम्पूर्णे धारयेत्प्रणवेन तु ।
इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥ ९॥ 

sarvakaaraNamavyaktamaniruupyamacetanam ।
saakSaadaatmani saMpuurNe dhaarayetpraNave manaH ।
indriyaaNi samaahRtya manasaatmani yojayet ॥९॥

あらゆる原因を、非顕現なるものを、無形なるものを、無想なるものを、明瞭に充実せるプラナヴァであるところのアートマンへ意を凝念させるべきである。諸器官を離れて、意がアートマンと結び付けられるべきである。


इत्यष्टमः खण्डः 

iti aSTamaH khaNDaH
 
以上、第8章