第5章 (ナーディーの浄化篇) | 『パーシュパタスートラ(獣主派経典)』を読む

इति पञ्चमः खण्डः 

paJcamaH khaNDaH

第5章



सम्यक्कथय मे ब्रह्मनाडीशुद्धिं समासतः ।
यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥ १॥

samyakkathaya me brahmannaaDiizuddhaM samaasataH ।
yathaa zuddhyaa sadaa dhyaayaJjiivanmukto bhavaamyaham ॥१॥
 
簡潔にナーディーの浄化について完全に私に語って下さい、ブラフマンよ!浄化によって、私は常に瞑想する生きながらに解脱した者となるでしょう。


सांकृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः ।
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ॥ २॥

saaMkRte zRNu vakSaami naaDiizuddhaM samaasataH ।
vidhyuktakarmasaMyuktaH kaamasaMkalpavarjitaH ॥२॥
 
サーンクリティよ!簡潔に私がナーディーの浄化について語るのを聞くがよい。語られた規則に行動を結び付け、欲望を意志することを放棄して、


यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ ३॥

yamaadyaSTaaGgasaMyuktaH zaantaH satyaparaayaNaH ।
svaatmanyavasthitaH samyagjJaanibhizca suzikSitaH ॥३॥
 
ヤマなどの八支と結合し、静かに、真実を拠り所として、自己のアートマンに安住して、完全なる英知によって、善く修練することである。
 

 पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४॥

parvataagre nadiitiire bilbamuule vane'thave ।
manorame zucau deze maThM kRtvaa samaahitaH ॥४॥
 
山頂、河岸、ビルバ樹の根本、森、若しくは心を喜ばせる清潔な地域に庵を為して、禅定に入り、
 

आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ।
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५॥

aarabhya caasanaM pazcaatpraaG mukhodaG mukho'pi vaa ।
samagriivaziraH kaayaH saMvRtaasyaH sunizcalaH ॥५॥
 
アーサナを組み西方より始めて東方に向かい、或いは北方へと向かい、首と頭と身体を水平にし、口を閉じて、正しく不動の状態で


नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६॥

naasaagre zazabhRdbimbe bindumadhye turiiyakaM ।
sravantamamRtaM pazyennetraabhyaaM susamaahitaH ॥६॥
 
鼻頭において、兎を持つもの(月)の影像としての中央のビンドゥに、第四の〔意識状態の〕として流れるアムリタを、両目により眺めて、固定させるのである。

 
इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् ।
ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ ७॥

iDayaa praaNamaakRSya puurayitvodare sthitam ।
tato'gniM dehamadhyasthaM dhyaayaJjvaalaavaliiyutam ॥७॥
 
イダー気道によってプラーナを牽引し腹部に保持して満たして、このように火の広がりと結合するアグニを身体の中央部分に瞑想して、


बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८॥

bindunaadasamaayuktamagnibiijaM vicintayet ।
pazcaadvirecayetsamykpraaNaM piGgalayaa bhudhaH ॥८॥
 
ビンドゥとナーダ音とが結合したアグニの種子を念慮し、後に賢者はピンガラー気道によって完全にプラーナを吐き出すべきである。


पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥ ९॥

punaH piGgalayaapuurya vahnibiijamanusmaret ।
punirvirecayeddhiimaaniDayaiva zanaiH zanaiH ॥८॥
 
再びピンガラー気道によって満たしてヴァフニー(火)の種子を想起して、再び知者はイダー気道より徐々に吐き出すべきである。


त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ १०॥

tricaturvaasaraM vaatha tricaturvaarameva ca ।
SaTkRtvaa vicarennityaM rahasyevaM trisaMdhiSu ॥१०॥
 
三度か四度繰り返し、日に三回か四回、或いは朝昼晩に六度、秘密に常に行うべきである。


 नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः ।
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११॥

naaDiizuddhimavaapnoti pRthakcihnopalakSitaH ।
zariiralaghutaa diiptirvahnerjaaTharavartinaH ॥११॥
 
〔彼は〕各々の徴候によって定義されたるナーディーの浄化を獲得する。身体の軽やかさ、腹中の火の留まることによって輝くこと。 


 नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
यावदेतानि सम्पश्येत्तावदेवं समाचरेत् ॥ १२॥

naadaabhivyaktirityetaccihnaM tatsiddhisuucakam ।
yaavadetaani saMpasyettaavadevaM samaacaret ॥१२॥
 
ナーダ音の現出というこの徴候は、その成就を開示する。これらを見るまでは、そのように実行すべきである。
 

अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ॥ १३॥

athavaitatparityajya svaatmazuddhiM samaacaret ।
aatmaa zuddhaH sadaa nityaH sukharuupaH svayamprabhaH ॥१३॥
 
若しくはこれを手放し、自己のアートマンの浄化を実行すべきである。浄化されたアートマンは常に永遠で、良い本性を有して輝き渡る。
 
 
अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् ।
अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः ।
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥ १४॥ 

ajJaanaanmalino bhaati jJaanaacchuddho vibhaatyayam ।
ajJaanamalapaGkaM yaH kSaalayejjJaanatoyataH ।
 sa eva sarvadaa zuddho naanyaH karmarato hi saH ॥१४॥

無知によって輝くものは不浄となるが、知識によってこの輝かざるものが浄化されるのである。その無知なる汚泥を、それ故知識によって洗い流すべきである。まさに行為を好むものと異なることなくして、また彼はいかなる時でも浄化されるのである。


इति पञ्चमः खण्डः 

iti paJcamaH khaNDaH

以上、第5章