第6章 1(プラーナーヤーマ篇) | 『パーシュパタスートラ(獣主派経典)』を読む

षष्ठः खण्डः 

SaSThaH khaNDaH

第6章



प्राणायामक्रमं वक्ष्ये सांकृते श्रुणु सादरम् ।
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ॥ १॥

praaNaayaamakramaM vakSye saaMkRte zRNu saadaram ।
praaNaayaama iti prokto recapuurakakumbhakaiH ॥१॥
 
プラーナーヤーマの方法を語ろう。サーンクリティよ!心して聞くがよい。プラーナーヤーマとは、レーチャ(呼気)、プーラカ(吸気)、クンバカ(保息)によってなると言われる。


वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः ।
स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥ २॥

 varNatrayaatmakaaH proktaa recapuurakakumbhakaaH ।
sa eSa praNavaH proktaH praaNaayaamastu tanmayaH ॥२॥
 
三つの音節よりなるものが、レーチャ(a)、プーラカ(u)、クンバカ(m)と言われる。前述のものはプラナーヴァと言われる。しかるにプラーナーヤーマはそれよりなるのである。
 

इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् ।
शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥ ३॥

iDayaa vaayumaakRSya puurayitvodare sthitam ।
zanaiH SoDazabhirmaatrairakaaraM tatra saMsmaret ॥३॥
 
イダー気道によってヴァーユを吸引して腹部に満たし留め、徐々に16マートラの間、a字をそこに想起すべきである。


पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया ।
उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् ॥ ४॥

 puuritaM dhaarayetpazcaaccatuH SaSTyaa tu maatrayaa ।
ukaaramuurtimatraapi saMsmaranpraNavaM japet ॥४॥
 
その後に64マートラの間満たされものを維持して、u字の形を想起しプラナヴァを念誦すべきである。


यावद्वा शक्यते तावद्धारयेज्जपतत्परः ।
पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥ ५॥
 
yaavadvaa zakyate taavaddhaarayejjapatatparaH ।
puuritaM recayetpazcaanmakaareNAnilaM budhaH ॥५॥
  
或いは可能な限り、念誦する至高なるそれを保持すべきである。その後に悟った者は、m字によって満たさた風を、
   

शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः ।
प्राणायामो भवेदेवं ततश्चैवं समभ्यसेत् ॥ ६॥
 
zanaiH piGgalayaa tatra dvaatriMzanmaatrayaa punaH ।
praaNaayaamo bhavedevaM tatzcaivaM samabhyaset ॥६॥
 
徐々にピンガラー気道を通じて、再び32マートラの間で吐き出すべきである。このようなものがプラーナーヤーマである。そしてこのように実修すべきである。


पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ।
अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥ ७॥
 
punaH piGgalayaapuurya maatraiH SoDazabhistathaa ।
akaaramuurtimatraapi smaredekaagramaanasaH ॥७॥

再びピンガラー気道を満たして16マートラの間、このように心は集中してa字を表すものをここで想起すべきである。


धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी ।
उकारमूर्तिं स ध्यायंश्चतुःषष्ट्या तु मात्रया ॥ ८॥
 
dhaarayetpuuritaM vidvaanpraNavaM saMjapanvazii ।
ukaaramuurtiM sa dhyaayaMzcatuHSaSTyaa tu maatrayaa ॥८॥
 
念誦する自在なる賢者は、しかるに64マートラの間、プラナヴァであるu字を表すもので満たし瞑想し保持すべきである。
 

मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् ।
एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥ ९॥
 
makaaraM tu smaranpazcaadrecayediDayaa'nilaM ।
evameva punaH kuryaadiDayaapuurya buddhimaan ॥९॥
 
しかるに後にm字を念想し風をイダー気道を通して吐き出すべきである。かくの如くして再び覚者はイダー気道を通じて行うべきである。


एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर ।
एवमभ्यासतो नित्यं षण्मासाद्यत्नवान्भवेत् ॥ १०॥
 
evaM samabhyasennityaM praaNaayaamaM muiizvara ।
evamabhyaasato nityaM SaNmaasaad jJaanavaanbhavet ॥१०॥
 
このように常にプラーナーヤーマを修習するべきである、ムニのイーシュヴァラよ!六ヶ月に渡り常に修習することにより、知者となるであろう。
 
 
वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् ।
योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥ ११॥
 
vatsaraadbrahmavidvaansyaattasmaanityaM samabhyaset ।
yogaabhyaasarato nityaM svadharmaniratazca yaH ॥११॥
 
それ故に一年に渡り常に修習すれば、ブラフマンを知る者となるであろう。常なるヨーガの修習を好む者は自己のダルマを好む者であり、


प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति ।
बाह्यादापूरणं वायोःरुदरे पूरको हि सः ॥ १२॥
 
praaNasaMyamanenaiva jJaanaanmukto bhaviSyati ।
baahyaadaapuuraNaM vaayorudare puurako hi saH ॥१२॥
 
プラーナの制御によってこそ、知識により解脱した者となるであろう。外部の風から腹に満たすことがプーラカである。
 

सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ।
बहिर्विरचनं वायोरुदराद्रचेकः स्मृतः ॥ १३॥
 
saMpuurNakumbhavadvaayordhaaraNaM kumbhako bhavet ।
bahirvirecanaM vaayorudaraadrecakaH smRtaH ॥१३॥
 
充足された壷のように風によって保持することがクンバカである。外側へと腹から風によって吐き出すことがレーチャカと云わている。


प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ।
कंपनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः ॥ १४॥
 
prasvedajanako yastu praaNaayaameSu so'dhamaH ।
kampanaM madhyamaM vidyaadutthaanaM cottamaMviduH ॥१४॥
 
しかるにプラーナーヤーマにおいて発汗するのは最下等のものである。震えるのが中等と知られている。そして上昇するものが最上のものと見なされる。


पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभवः ।
संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥ १५॥
 
puurvaM puurvaM prakurviit yaavadutthaanasaMbhavaH ।
saMbhavatyuttame prajJaH praaNaayaame sukhii bhavet ॥१५॥
 
最上のものと結合するまで、繰り返し前述のものを行うべきである。最高のプラーナーヤーマに通暁した者は悦びに至るであろう。


प्राणायमेन चित्तं तु शुद्धं भवति सुव्रत ।
चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः ॥ १६॥

praaNaayaamena cittaM tu zuddhaM bhavati suvrata ।
citte zuddhe zuciH saakSaatpratyagjyotirvyavasthitaH ॥१६॥
 
そしてプラーナーヤーマにより心は浄化されるのである、善戒者よ!浄化された心において清浄な輝きは、眼で見るところの背後に住する。 


प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति ।
प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥ १७॥
 
praaNazcittena saMyuktaH paramaatmani tiSThati ।
praaNaayaamaparasyaasya puruSasya mahaatmanaH ॥१७॥
 
プラーナは心と結び付くことにより、最上のプラーナーヤーマを行うかのプルシャの偉大なるアートマンは、パラマートマンにおいて確立する。


देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता ।
रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥ १८॥
 
dehazcottiSThate tena kiMcijjJaanaadvimuktataa ।
recakaM puurakaM muktvaa kumbhakaM nityamabhyaset ॥१८॥
  
それにより、身体はある種の知識によって解放が生じる。レーチャカとプーラカにより解放されて、永遠なるクンバカへと専心すべきである。
 
 
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ।
मनोजवत्वमाप्नोति पलितादि च नश्यति ॥ १९॥
 
sarvapaapavinirmuktaH samyagjJaanamavaapnuyaat ।
manojavatvamaapnoti palataadi ca nazyati ॥१९॥
 
あらゆる悪から解放された者は、完全なる英知を獲得するであろう。心の迅速さを獲得し、そして白髪はなくなる。


प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् ।
तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् ॥ २०॥
 
praaNaayaamaikaniSThasya na kiMcidapi durlabham ।
tasmaatsarvaprayatnena praaNaayaamaansamabhyaset ॥२०॥
 
プラーナーヤーマで同様の結果に達しないような得がたいものなどない。それ故にあらゆる精励によって種々のプラーナーヤーマを実践すべきである。