第4章 3(アンタスティールタへの巡礼、ヴィシュヴァによる沐浴篇) | 『パーシュパタスートラ(獣主派経典)』を読む


श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके ।
वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे ॥ ४८॥

zriiparvataM ziraH sthaane kedaaraM tu lalaaTake ।
vaaraaNasiiM mahaapraajJa bhruvorghraaNasya madhyame ॥४८॥
 
シュリーパルヴァタ(シュリーシャイラ)は頭頂部に、ケーダーラは額に
偉大なる絶対知者よ!ヴァーラーナスィーは両眉と鼻の中央にある。
 

कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे ।
चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ॥ ४९॥

kurukSetraM kucasthaane prayaagaM hRtsaroruhe ।
cidambaraM tu hRnmadhye aadhaare kamalaalayam ॥४९॥
 
クルクシェートラは胸部に、プラヤーガは心臓の蓮華に、しかるにチダンバラは心臓の中央に、アーダーラ(会陰)にカマラーラヤ(蓮華の地、ティルヴァールール)がある。


आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् ।
करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते ॥ ५०॥

aatmatiirthaM samutsRjya bahidtiirthaani yo vrajet ।
karasthaM sa mahaaratnaM tyaktvaa kaacaM vimaargate ॥५०॥
 
アートマンの聖地を放棄し、外なる聖地を彷徨うであろう
彼は掌中にある偉大なる宝石を手放して、ガラス玉をあてどなく探し回る。


भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु ।
अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ॥ ५१॥

bhaavatiirthaM paraM tiirthaM pramaaNaM sarvakarmasu ।
anyathaaliGgyate kaantaa anyathaaliGgyate sutaa ॥५१॥
 
あらゆる種類の中で権威付けられた最高の聖地は心情の聖地である。
異なる仕方で愛する妻が抱擁され、異なる仕方で娘が抱擁される〔が如し〕。


तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् ।
योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥ ५२॥

tiirthaani toyapuurNaani devaankaaSThaadinirmitaan ।
yogino na prapuujyante svaatmapratyayakaaraNaat ॥५२॥
 
ヨーギンらは、自身のアートマンを信用することによって、諸聖地、水の豊富なところ、木製の神などを尊崇はしない。
 

बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने ।
आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् ॥ ५३॥

bahistiirthaatparaM tiirthamantastiirtaM mahaamune ।
aatmatiirthaM maahaatiithamanyatiirthaM niratthakam ॥५३॥
 
外なる聖地より内なる聖地の方がより優れた聖地である、偉大なるムニよ!アートマンの聖地こそが偉大な聖地であって、他の聖地は無用である。


चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति ।
शतशोऽपि जलैर्धौतं सुराभाण्डमिवशुचि ॥ ५४॥

cittamantargataM dRSTaM tiirthasnaanairna zudhyati ।
zatazo'pi jalairdhautaM suraabhaaNDamivaazuci ॥५४॥
 
心の中で見られたる聖地で沐浴することによって清められはしない。
百度水によって洗い流されたスラー酒の瓶がなおも不浄であるが如し。


विषुवायनकालेषु ग्रहणे चान्तरे सदा ।
वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ॥ ५५॥

viSuvaayanakaaleSu grahaNe caantare sadaa ।
vaaraaNasyaadike sthaane snaatvaa zuddho bhavetnaraH ॥५५॥
 
ヴィシュヴァ(昼夜等分の春分と秋分)へと行く時に、〔日と月の〕蝕において、常に内なるヴァーラーナスィーなどの場所において沐浴をして人は清められるであろう。


ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् ।
भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ॥ ५६॥

jJaanayogaparaaNaaM tu paadaprakSaalitaM jalam ।
bhaavazuddhyarthamajJaanaaM tattiirthaM munipuGgava ॥५६॥
 
しかるに諸々の知識のヨーガの中で最高のものは、無知なる者達の存在の浄化を目的とし、水によってこのように聖地で足を洗い清めることである、最勝のムニよ!
 

तीर्थे ज्ञाने जपे यज्ञे काष्ठे पाषाणके सदा ।
शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते ॥ ५७॥

tiirthe daane jape yajJe kaaSThe paaSaaNake sadaa ।
zivaM pazyati muuDhaatmaa zive dehe pratiSThite ॥५७॥
 
シヴァ神は身体に安住するが、愚者のアートマンは常にシヴァ神を、聖地、布施、ジャパ、ヤジュナー、木や石として見る。


अन्तस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते ।
हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ५८॥

antaHsthaM maaM parityajya bahiSThaM yastu sevate ।
hastasthaM piNDamutsRjya lihetkuurparamaatmanaH ॥५८॥
 
内部の私を捨てて、しかるに外部のものに奉仕する者は、手の内の団子を投げ捨てて自身の肘を舐めるようなものである。


शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ।
अज्ञानं भावनार्थाय प्रतिमाः परिकल्पिताः ॥ ५९॥

zivamaatmani pazyanti pratimaasu na yoginaH।
ajJaanaaM bhaavanaarthaaya pratimaaH parikalpitaaH॥५९॥
 
ヨーギン達は、シヴァ神を、似像(外的対象物)にではなくアートマンに見る。無知なる存在の利益の為に似像は作られたのである。


अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् ।
प्रज्ञानघनमानन्दं यः पश्यति स पश्यति ॥ ६०॥

apuurvamaparaM brahma svaatmaanaM satyamadvayam ।
prajJaanaghanamaanandaM yaH pazyati sa pazyati ॥६०॥
 
比類なき至高のブラフマンは、真実不二、深甚なる覚知と歓喜であるところの見るものである自己のアートマンを見る。
 

नाडीपुञ्जं सदा सारं नरभावं महामुने ।
समुत्सृज्यात्मनात्मानमहमित्येव धारय ॥ ६१॥

naaDiipuJcaM sadaasaaraM narabhaavaM maahaanune ।
samutsRjyaatmanaatmanaamahamityeva dhaaraya ॥६१॥
 
マハームニよ!常なるナーディーの集聚する精髄である人間という存在を放擲し、自己によりて自己である「私」というものをこそ保持せよ。


अशरीरं शरीरेषु महान्तं विभुमीश्वरम् ।
आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥ ६२॥

azariiraM zariireSu mahaanataM vibhumiizvaram ।
aanandamakSaraM saakSaanmatvaa dhiiro na zocati ॥६२॥
 
身体において、身体ならざるものを、偉大なる終わりなきものを、遍在するイーシュヴァラを、歓喜を、不懐なるものを明瞭に念想して、賢者は歎かない。
 

विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने ।
आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥ ६३॥ 

vibheedajanake jJaane naSTe jJaanabalaanmune ।
aatmano brahmaNo bhedamasantaM kiM kariSyati ॥६३॥
 
ムニよ!損壊する相違を生む知識が故に、知性の力によってアートマンとブラフマンとの存在せざる不一致の認識が行われるのである。
 


इति चतुर्थः खण्डः 

iti caturthaH khaNDaH 

以上、第4章