第4章 2(ナーディーの諸神格、両アヤナ、両ヴィシュヴァ、両グラハ篇) | 『パーシュパタスートラ(獣主派経典)』を読む


तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत ।
प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने ॥ २५॥

teSu praaNaadayaH paJca mukhyaaH paJcasu suvrata ।
praaNasaMjJastathaapaanaH puujyaH praaNastayormune ॥२५॥
 
これらの中でプラーナを始めとする五つが主要なものである、善戒者よ!五つの中でこのようにプラーナと呼ばれるアパーナとプラーナの両者が尊ばれるべきである、ムニよ!


आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि ।
प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥ २६॥

aasyanaasikayormadhye naabhimadhye tathaa hRdi ।
praaNasaMjJo'nilo nityaM vartate munisattama ॥२६॥
 
口と鼻の両者の間に、臍の間に、同様に心臓に、プラーナ気として知られるアニラ(風)が常に存在する、ムニの最上者よ! 
 
 
अपानो वर्तते नित्यं गुदमध्योरुजानुषु ।
उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ॥ २७॥

apaano vartate nityaM gudamadhyoruhaanuSu।
udare sakale kaTyaaM naabhau jaGghe ca suvrata ॥२७॥
 
アパーナ気は肛門の間、大腿と膝、腹の部分、腰、臍のところ、脛に常にある、善戒者よ!


व्यानः श्रोत्राक्षिमध्ये च कुकुभ्द्यां गुल्फयोरपि ।
प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव ॥ २८॥

vyaanaH zrotaakSimadhye ca kakudbhyaaM ca gulphayorapi।
praaNasthaane gale caiva vartate munipuGgava ॥२८॥
 
ヴィヤーナ気は、耳と目の間と両肩から両踝に〔かけて分布し〕、プラーナの領域の喉にもまた存在する、ムニの最勝者よ!


उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि ।
समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ॥ २९॥

udaanasajJno vijJeyaH paadayorhastayorapi ।
samaanaH sarvadeheSu vyaapya tiSThatyasaMzayaH ॥२९॥
 
ウダーナ気として知られるものは、両足と両手にあると知るべきである。サマーナ気は全身に疑いなく浸透して存在する。


नागादिवायवः पञ्चत्वगस्थ्यादिषु संस्थिताः ।
निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥ ३०॥

naagaadivaayavaH paJca tvagasthyaadiSu saMsthitaaH ।
niHzvaasocchvaasakaasaazca praaNakarma hi saaMkRte ॥३०॥
 
ナーガ気を始めとする五つの風は、皮膚と骨などに存する。入息と出息と咳とがプラーナの機能なのである、サーンクリティよ!


अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् ।
समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥ ३१॥

apaanaakhyasya vaayostu viNmuutraadivisarjanam ।
samaanaH sarvasaamiipyaM karoti munipuGgava ॥३१॥
 
しかるにアパーナ気と名付けられたるヴァーユ(風)は糞尿などの排泄する〔機能がある〕。サマーナ気は全体を調節する、ムニの最勝者よ!


उदान ऊर्ध्वगमनं करोत्येव न संशयः ।
व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः ॥ ३२॥

udaana uurdhvagamanaM karotyeva na saMzaya ।
vyaano vivaadakRtprokto mune vedaanatavedibhiH ॥३२॥
 
ウダーナ気は、疑いなく上方に向かう働きをなす。ヴィヤーナ気はヴェーダーンタの学者達により発声する働きがあると言われている、ムニよ!
 

उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने ।
धनञ्जयस्य शोभादि कर्म प्रोक्तं हि सांकृते ॥ ३३॥

udgaaraadiguNaH prokto naagaakhyasya mahaamune ।
dhanaMjayasya zobhaadi karma proktaM hi saakRte ॥३३॥
 
おくび(げっぷ)をする目的がナーガ気と名付けられたものにはあると言われる、マハームニよ!ダナンジャヤ気には実に輝かす働きがあると言われる、サーンクリティよ!


निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च ।
देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥ ३४॥

nimiilanaadi kuurmasya kSudhaa tu kRkarasya ca ।
devadattasya viprendra tindriikarma prakiirtitam ॥३४॥
 
クールマ気は目の瞬きなど、実にクリカラ気は飢渇感など〔の働きがある〕。祭司のインドラよ!デーヴァダッタ気は疲労感の作用があると述べられている。


सुषुम्नायाः शिवो देव इडाया देवता हरिः ।
पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या विराण्मुने ॥ ३५॥

suSumnaayaaH zivo deva iDaayaa devataa hariH ।
piGgalaayaaH viraJciH syaatsarasvatyaa viraaNmune ॥३५॥
 
スシュムナー気道の神はシヴァ神であり、イダー気道の神格はハリ(ビシュヌ)神である。ピンガラー気道はヴィランチ(ブラフマー)神、サラスヴァティー気道はヴィラージ神である、ムニよ!


पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता ।
हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥ ३६॥

puuSaadhidevataa prokto varunaa vaayudevataa ।
hastijihvaabhidhaayaastu varuNo devataa bhavet ॥३६॥
 
プーシャー気道はアディ(太陽神)を神格とし、ヴァルナー気道はヴァーユ(風神)を神格とすると言われる。しかるにハスティナジフヴァー気道という名称のものはヴァルナ(水神)を神格とする。
 

यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करस्तथा ।
अलम्बुसाया अम्बात्मा वरुणः परिकीर्तितः ॥ ३७॥

yazasvinyaa munizreSTha bhagavaanbhaaskarastathaa ।
alambusaayaa ambvaatmaa varuNaH parikiirtitaH ॥३७॥
 
最高のムニよ!同様にしてヤシャスヴィニー気道の主はバースカラ(太陽神)である。アランブサー気道の〔主は〕、水のアートマン、ヴァルナ神であると述べられていた。
 

कुहोः क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता ।
शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः ॥ ३८॥

kuhoH kSuddevataa proktaa gaandhaarii candradevataa ।
zaGkhinyaazcandramaastadvatpayasvinyaaH prajaapatiH ॥३८॥
 
クフ気道の神格はクシュトゥ(飢餓神)であり、ガンダーラー気道の神格はチャンドラ(月)と言われる。シャンキニー気道はチャンドラマス(月神)であり、このようにしてパヤスヴィニー気道はプラジャパティ(創造主)である。


विश्वोदराभिधायास्तु भगवान्पावकः पतिः ।
इडायां चन्द्रमा नित्यं चरत्येव महामुने ॥ ३९॥

vizvodaraabhidhaayaastu bhagavaanpaavakaH patiH ।
iDaayaaM candramaa nityaM caratyeva mahaamune ॥३९॥
 
しかるにヴィシュヴォダラー気道という名称のものの主は、パーヴァカ(火)の主である。イダー気道において月神こそが常に動く、マハームニよ!
 

पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर ।
पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥ ४०॥

piGgalaayaaM ravistadvanmune vedavedaaM bara ।
piGgalaayaamiDaayaaM tu vaayoH sakramaNaM tu yat ॥४०॥

ピンガラー気道においては、同様に太陽が〔動く〕、ヴェーダの最高の知識を有するムニよ!しかるにピンガラー気道からイダー気道に風が入るところの、


तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः ।
इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने ॥ ४१॥

taduttaraayaNaM proktaM mune vedaantavedibhiH ।
iDaayaaM piGgalaayaaM tu praaNasaMkramaNaM mune ॥४१॥

それはウッタラーヤナ(右回りの北行の道)とヴェーダーンタの学者達により言われる、ムニよ!しかるにイダー気道からピンガラー気道にプラーナが入る〔ところのものは〕、ムニよ!
 

दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः ।
इडापिङ्गलयोः संधिं यदा प्राणः समागतः ॥ ४२॥

dakSiNaayanamityauktaM piGgalayaamiti zrutiH ।
iDaapiGgalayoH saMdhiM yadaa praaNaH samaagataH ॥५२॥
 
ダクシナーヤナ(左周りの南行の道)と言われる。聖典においてピンガラー気道においてイダーとピンガラーの両者が結合する時にプラーナが集い来るその時は、


अमावास्या तदा प्रोक्ता देहे देहभृतां वर ।
मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम ॥ ४३॥

amaavaasyaa tadaa proktaa dehe dehabhRtaaM vara ।
muulaadhaaraM yadaa praaNaH praviSTaH paNDitottama ॥४३॥
 
身体におけるアマーヴァーシャー(新月の夜)と言われるのである、身体を所有する者の中の最上者よ!ムーラーダーラにプラーナが侵入する時は、最高のパンディットよ!


तदाद्यं विषुवं प्रोक्तं तपसैस्तापतोत्तम ।
प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥ ४४॥

tadaadyaM viSuvaM proktaM taapasaistaapasottama ।
praaNasajNo munizreSTHa muurdhaanaM pravizadyadaa ॥४४॥

アーディヤ・ヴィシュヴァ(春分)と言われる、苦行者の中の最高の苦行者よ!プラーナと名付けられるものが、頭頂部に入るその時は、最高のムニよ!


तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः ।
निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ॥ ४५॥

tadantyaM viSuvaM proktaM taapasaistattvacintakaiH ।
niHzvaasocchvaasanaM sarvaM maasaanaaM saMkramo bhavet ॥४५॥

それはアンティヤ・ヴィシュヴァ(秋分)と苦行者達の中の真実の思考者達により言われる。吸気と呼気は全ての月(十二ヶ月)に入るであろう。


इडायाः कुण्डलीस्थानं यदा प्राणः समागतः ।
सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर ॥ ४६॥

iDaayaaH kuNDaliisthaanaM yadaa praaNaH samaagataH ।
somagrahaNamityuktaM tadaa tattvavidaaM vara ॥४६॥

イダー気道からクンダリー・スターナにプラーナが集い来るその時をソーマグラハナ(月食)と言われる、真実を知る者の最上者よ! 
 

यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।
तदातदा भवेत्सूर्यग्रहण मुनिपुङ्गव ॥ ४७॥

yadaa piGgalayaa praaNaH kuNDaliisthaanamaagataH ।
tadaa tadaa bhavetsuuryagrahaNaM munipuGgava ॥४७॥

ピンガラー気道からプラーナがクンダリースターナに来るその時は、而してスーリヤグラハ(日食)である、最勝のムニよ!