第10章 (サマーディ篇) | 『パーシュパタスートラ(獣主派経典)』を読む

दशमः खण्डः

dazamaH khaNDaH
 
第10章


 
अथातः सम्प्रवक्ष्यामि समाधिं भवनाशनम् ।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ १॥ 

athaataH saMpravakSyaami samaadhiM bhavanaazanam ।
samaadhiH saMvidutpattiH parajiivaikataaM prati ॥१॥
 
さて〔輪廻における〕生存を破壊するサマーディについて説明しよう。サマーディとは、生命を超えた一なるものへと意識が生じることである。
 

नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः ॥ २॥

nityaH sarvagato hyaatmaa kuuTastho doSavarjitaH ।
ekaH saMbhidhyate bhraantyaa maayayaa na svaruupataH ॥२॥
 
永遠で遍在するアートマンこそ欠陥なき最高処のものである。自己の本性によらずには、一なるものも誤謬であるマーヤーによって打ち破られるのである。
 

तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ।
यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३॥

tasmaadadvaitamevaasti na prapaJco na saMsRtiH ।
yathaakaazo ghaTaakaazo maThaakaaza itiiritaH ॥३॥
 
それ故、不二一元(アドヴァイタ)こそがあっても、多岐に展開するものもなく、輪廻もない。空虚は、壷の空虚(ガタ・アーカーシャ)と小屋の空虚(マタ・アーカーシャ)と言われ、
 

तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ।
नाहं देहो न च प्राणो नेन्द्रियाणि मनो नहि ॥ ४॥ 

tathaa bhraantairdvidhaa proktao hyaatmaa jiivezvaraatmanaa ।
naahaM deho na ca praaNo nendriyaaNi mano nahi ॥४॥
 
かかる誤謬によりアートマンは、〔壷の空虚である〕生命と〔小屋の空虚である〕イーシュヴァラとの、〔両者に誤って分割された〕アートマンによって二元論的なものとして言述されるのである。私は身体でもなく、そしてプラーナでもなく、感覚器官でもなく、意でもない。
 

सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ।
इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥ ५॥
 
sadaa saakSisvaruupatvaacchiva evaasmi kevalaH ।
iti dhiiryaa munizreSTha saa samaadhirihocyate ॥५॥

常に証された自己の本性に従い独存のシヴァこそが〔私で〕あると、堅固なるかのサマーディがここにおいて習される、最高のムニよ!
 

सऽहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन ।
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥ ६॥ 

so'haM brahma na saMsaarii na matto'nyaH kadaacana ।
yathaa phenataraGgaadi samudraadutthitaM punaH ॥६॥
 
我はかのブラフマンであり、輪廻する者ではなく、他の會て酩酊させられた者でもない。泡沫や波などの海によって生じたものが、再び
 

समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते ।
तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ॥ ७॥ 

samudre liiyate tadvajjaganmayyanuliiyate ।
tasmaanmanaH pRthaG naasti jaganmaayaa ca naasti hi ॥७॥
 
海に溶け入るように、こうして世界へと溶け入るのである。これによって意が〔世界と〕離れてあるわけではなく、世界性のマーヤーもまたまさに存しない。
 

यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः ।
स तु याति च पुंभावं स्वयं साक्षात्परामृतम् ॥ ८॥

yasyaivaM pamaatmaayaM pratyagbhuutaH prakaazitaH ।
sa tu yaati ca puMbhaavaM svayaM saakSaatparaa mRtam ॥८॥
 
このようにして、かのパラマートマンは背後で顕現し、そして彼は明らかに死を超えたる自存の存在へと赴く。


यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ९॥

yadaa manasi caitanyaM bhaati sarvatragaM sadaa ।
yogino'vyavadhaanena tadaa saMpadyate svayam ॥९॥
 
意において一切に遍在する意識が常に輝く時、間断なくヨーギンの自己が実現する。
 

यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा ॥ १०॥

yadaa sarvaaNi bhuutaani svaatmanyeva hi pazyati ।
sarvabhuuteSu caatmnaanaM brahma saMpadyate tadaa ॥१०॥
 
あらゆる万物を自己のアートマンにおいてまさに見る時、一切万物における自己であるところのブラフマンを実現するのである。
 

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणाऽसौ तदा भवति केवलः ॥ ११॥ 

yadaa sarvaaNi bhuutaani samaadhistho na pazyati ।
ekiibhuutaH pareNaa'sau tadaa bhavatikevalaH ॥११॥
 
サマーディの状態であらゆる万物を見ることなき時に、以前の一であるところのかの者の独存がある。
 

यदा पश्यति चात्मानं केवलं परमार्थतः ।
मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतिः ॥ १२॥

yadaa pazyati caatmaanaM kevalaM paramaarthataH ।
maayaamaatraM jagatkRtsnaM tadaa bhavati nirvRtiH ॥१२॥
 
そして実に独存のアートマンを見る時に、世界の総体であるマーヤーマートラの寂滅がある。
 

एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः ।
सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥ १३॥ 

evamuktvaa sa bhagavaandattaatreyo mahaamuniH ।
saaMkRtiH svasvaruupeNa sukhamaaste'tinirbhayaH ॥१३॥
 
このようにバガヴァーン・ダッタートレーヤは語ると、偉大なるムニであるサーンクリティは自己自身の本性によって全き無畏なる幸福に留まったのである。



इति दशमः खण्डः 

iti dazamH khaNDaH

以上、第10章




ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

aum aapyaayantu mamaaGgaani vaakpraaNazcakSuH zrotramatho balamindriyaaNi ca ॥

sarvaaNi sarvaM brahmopaniSadaM maahaM brahma niraakuryaaM maa maa brahma niraakarodaniraakaraNamastvaniraakaraNaM me'stu tadaatmani nirate ya upaniSatsu dharmaaste mayi santu te mayi santu॥

aum zaantiH zaantiH zaantiH॥ hariH aum tatsat॥
 
 
オーム、我が四肢、言葉、プラーナ、眼、耳等、力、諸器官が全ての中の全てであるブラフマン=ウパニシャッドを増進せんことを。

我がブラフマンを追い払うことなきように。我をブラフマンが追い払うことなきように。見放すなかれ、アートマンを嘉みする者はその時にあって我を見放すなかれ。ウパニシャッドにおけるそれら諸法が我にあらんことを、それらが我にあらんこと。

オーム、シャーンティ(平安)、シャーンティ、シャーンティ。ハリヒ、オーム、タットサット。



इति जाबालदर्शनोपनिषत्समाप्ता 
 
iti jaabaaladarzanopaniSatsamaaptaa 

以上、『ジャーバーラ・ダルシャナ・ウパニシャッド』は完結せり