第9章 (ディヤーナ篇) | 『パーシュパタスートラ(獣主派経典)』を読む

नवमः खण्डः 

navamaH khaNDaH
 
第9章
 


अथातः सम्प्रवक्ष्यामि ध्यानं संसारनाशनम् ।
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ॥ १॥ 

athaataH saMpravakSyaami dhyaanaM saMsaaranaazanam ।
RtaM satyaM paraM brahma sarvasaMsaarabheSajaM ॥१॥
 
さて輪廻を破壊するディヤーナについて語ろう。あらゆる輪廻を治癒するリタ(天則)、真実、至高なるブラフマンである、
 

ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् ।
सोऽहमित्यादरेणैव ध्यायेदोगीश्वरेश्वरम् ॥ २॥ 

uurdhvaretaM viruupaakSaM vizvaruupaM mahezvaram ।
so'hamityaadareNaiva dhyaayedyogiizvarezvaram ॥२॥
 
精液を上昇させる、宇宙的形姿の、悪目を有するヨーギンの主達の中の主であるマヘーシュヴァラ(シヴァ神)を、彼こそが我なりとまさに真剣に静慮すべきである。
 

अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।
अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥ ३॥ 

athavaa satyamiizaanaM jJaanamaanadamadvayama ।
atyarthamamalaM nityamaadimadhyaantavarjitaM ॥३॥
 
若しくは真実、主宰神、絶対知識、歓喜、不二一元にして、無垢、永遠、始めも中間も終わりもなきものを、
 
 
तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् ।
न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ४॥

tathaa'sthuulamanaakaazamasaMspRzyamacaakSuSam ।
na rasaM na ca gandhaakhyamaprameyamanuupamam ॥४॥
 
同様に微細、非虚空、不可触、不可見、無味無香にして不可算、不可量、無比なる、
 

आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥ ५॥ 

aatmaanaM saccidaanadamanantaM brahma suvrata ।
ahamasmiityabhidhyaayeddhyeyaatiitaM vimuktaye ॥५॥
 
アートマン、サッチダーナンダ(真・知・歓喜)である終わりなきブラフマンが私であると瞑想すべきである。善戒者よ!超越するものを解脱のために静慮すべきである。
 

एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ॥ ६॥ 

evamabhyaasayuktasya puruSasya mahaatmanaH ।
kramaadvedaantavijJaanaM vijaayet na saMzayaH ॥६॥
 
このような修習によりプルシャと結合する偉大なる魂達は、順序を追ってヴェーダーンタの知識を疑いなく獲得するであろう。


इति नवमः खण्डः 

iti navamaH khaNDaH

以上、第9章