第1章 2 (ヤマ篇) | 『パーシュパタスートラ(獣主派経典)』を読む


वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा ।
इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः ।
अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ॥ १८॥

vedaadeva vinirmokSaH saMsaarasya na caanyathaa ।
iti vijJaananiSpattirdhRtiH proktaa hi vaidikaiH ।
ahamaatmaa na caanyo'smiityevamapracyutaa matiH ॥१८॥
 
まさに他でもなきヴェーダにより輪廻からの解放があるという知識が生じることが、満足(ドゥリティ)であると確かにヴェーダによって言われ、〔それは〕他でもなき私である自己が存するというそのような不動の信念のことである。


अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् ।
तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥ १९॥

alpamRSTaazanaabhyaaM ca caturthaaMzaavazeSakam ।
tasmaadyogaanuguNyena bhojanaM mitabhojanam ॥१९॥
 
少なめに準備された〔胃の半分の〕食べ物と、〔胃の〕四分の一は残すことで、これによりヨーガに順応する食事が、節食(ミタボージャナ)〔と言われる〕。
 
 
स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने ।
यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः ।
अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ॥ २०॥

svadehamalanirmokSo mRjjalaabhyaaM maamune ।
yattaccaucaM bhavedbaahyaM maanasaM mananaM viduH ।
ahaM zuddha iti jJaanaM zaucamaahurmaniiSiNaH ॥२०॥

マハームニよ!泥と水で自身の身体の汚れを除くことが外側の清浄(シャウチャ)である。心の思惟と言われる「私は清浄である」という知識が清浄(シャウチャ)であると思慮深き者達によって言われる。


अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ २१॥

atyantamalino deho dehii caatyantanirmalaH ।
 ubhayorantaraM jJaatvaa kasya zaucaM vidhiiyate ॥२१॥
 
〔外側の〕身体は完全に不浄であり、そして身体を備えた〔内側の〕精神は完全に汚れがない。両者の内部を知ってそのものの清浄さが規定されるのである。
 

ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ।
स मूढः काऽचनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत ॥ २२॥

jJaanazaucaM parityajya baahye yo ramate naraH ।
sa muuDaH kaaJcanaM tyaktvaa loSTaM gRhNaati suvrata ॥२२॥
 
知識の清浄を手放し外面を喜ぶ人は、愚昧にも黄金を棄てて土塊を掴むのである、善戒者よ!

 
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३॥

jJaanaamRtena tRptasya kRtakRtyasya yoginaH ।
na caasti kiMcitkartavyamasti cenna sa tattvavit ॥२३॥
 
知識の甘露により満たされた目的に達したヨーギン達にとって、いかなる為されるべきものもなく、もし彼が全きもの知るものならば、


 लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ॥ २४॥

lokatraye'pi kartavyaM kiMcinnaastyaatmavedinaam ॥२४॥
 
アートマンを知るものにとり三界にいかなるなすべきこともない。


तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः ।
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ॥ २५॥

tasmaatsarvaprayatnena mune'hiMsaadi saadhanaiH ।
aatmaanamakSaraM brahma viddhi jJaanaattu vedanaat ॥२५॥
 
それ故あらゆる努力により、ムニよ!非暴力(アヒンサ)などのサーダナにより知識を獲得することでアートマンである不壊のブラフマンを知れ。


इति प्रथमः खण्डः 

iti prathamaH khaNDaH

以上、第1章