第1章 1 (如何にダッタートレーヤがサーンクリティにアシュターンガ・ヨーガを語ったか、ヤマ篇) | 『パーシュパタスートラ(獣主派経典)』を読む

जाबालदर्शनोपनिषत्समापता

jaabaaladarzanopaniSad

『ジャーバーラ・ダルシャナ・ウパニシャッド』



प्रथमः खण्डः 

prathamaH khaNDaH

第1章



दत्तात्रेयो महायोगी भगवान्भूतभावनः ।
चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः ॥ १॥

dattaatreyo mahaayogi bhagavaanbhuutadhaavanaH ।
caturbhujo mahaaviSNuryogasaamraajyadiikSitaH ॥१॥
 
偉大なるヨーギンであるダッタートレーヤは、生類に安寧をもたらす主なる四本腕の偉大なるビシュヌであり、ヨーガの領野において極意を究めていた。


तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् ।
पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ॥ २॥

tasya ziSyo munikaraH saaMkRtirnaama bhaktimaan ।
papraccha gurumekaante praaJjalirvinayaanvitaH ॥२॥
 
彼の弟子であり最高のムニであるサーンクリティという名の信仰心の厚い者が、グルに人里離れたところで慎み深く合掌し尋ねた。


भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् ।
येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥ ३॥

bhagavanbruuhi me yogaM saaSTaaGgaM saprapaJcakam ।
yena vijJaatamaatreNa jiivanmukto bhavaamyaham ॥३॥
 
バガヴァーン、私に八支を伴うヨーガについて詳細にお答え下さい 。その全てを知ることにより、私は生きながらに解脱した者となるでしょうから。
 

सांकृते श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् ।
यमश्च नियमश्चैव तथैवासनमेव च ॥ ४॥

saaMkRte zRNu vakSyaami yogaM saaSTaaGgadarzanam ।
yamazca niyamazcaiva tathaivaasanameva ca ॥४॥
 
サーンクリティよ!聞くがいい。八支を有するヨーガの教えについて語ろう。ヤマ、ニヤマ、そして同様にアーサナ、


प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् ।
धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ॥ ५॥

praaNaayaamastathaa brahmanpratyaahaarastatH param ।
dhaaraNaa ca tathaa dhyaanaM samaadhizcaaSTamaM mune ॥५॥
 
ブラフマンよ!またプラーナーヤーマとさらにプラティヤーハーラ、ダーラナー、ディヤーナと八番目がサマーディである、ムニよ!


अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चैव यमा दश ॥ ६॥

ahiMsaa satyamasteyaM brahmacaryaM dayaarjavam ।
kSamaa dhRtirmitaahaaraH zaucaM caiva yamaa daza ॥६॥
 
非暴力(アヒンサー)、真実(サティヤ)、不盗(アステーヤ)、不淫(ブラフマチャリヤ)、慈悲(ダヤー)、公正(アーリジャヴァ)、忍耐(クシャマー)、知足(ドゥリティ)、節食(ミターハーラ)、そして清浄(シャウチャ)こそが十の禁戒(ヤマ)である。


वेदोक्तेन प्रकारेण विना सत्यं तपोधन ।
कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा ॥ ७॥

vedoktena prakaareNa vinaa satyaM tapodhana ।
kaayena manasaa vaacaa hiMsaa hiMsaa na caanyathaa ॥७॥
 
ヴェーダの述べている方法を除き、実際に身体、意、言葉によって害することが他でもなき暴力(ヒンサー)である、ダポーダナよ!


आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः ।
स चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः ॥ ८॥

aatmaa sarvagato'cchedyo na graahya iti yaa matiH ।
saa caahiMsaa varaa proktaa mune vedaantavedibhiH ॥८॥
 
無分割の遍在のアートマンは把捉できないという考えによって、非暴力(アヒンサー)は最高であるとヴェーダーンタの学者によって言われる、ムニよ!


चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर ।
तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत् ॥ ९॥

cakSuraadiindriyairdRSTaM zrutaM ghraataM muniizvara।
tasyaivoktirbhavetsatyaM vipra tannaanyathaa bhavet ॥९॥
 
ムニの主よ!目などの器官によって見られたこと、聞かれたこと、嗅がれたことを、まさにその通りに述べることが真実(サティヤ)である。ヴィプラよ!それ以外のなにものでもない。


सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः ।
तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ॥ १०॥

sarvaM satyaM paraM brahma na caanyaditi yaa matiH ।
tacca satyaM varaM proktaM vedaantajJaanapaaragaiH ॥१०॥
 
あらゆる真実は、至高のブラフマンと異ることがないという信念は、最上の真実であるとヴェーダーンタの知識の完成者により言われる。


अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च ।
मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥ ११॥

anyadiiye tRNe ratne kaaJcane mauktike'pi ca ।
manasaa vinivRttiryaa tadasteyaM vidurbudhaaH ॥११॥
 
他人に属する草であれ宝石や黄金、また真珠を意によって奪わざることが不盗(アステーヤ)であると賢者達によって知られる。


आत्मन्यनात्मभावेन व्यवहारविवर्जितम् ।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥ १२॥

aatmanyanaatmabhaavena vyavahaaravivarjitam ।
yattadasteyamityuktamaatmavidbhirmahaamune ॥१२॥
 
アートマンにあって、アートマンにあらざる物事により行動することを除去することが、不盗(アステーヤ)であるとアートマンを知る者達によって言われる、マハームニよ!


कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् ।
ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते ॥ १३॥

kaayena vaacaa manasaa striiNaaM parivivarjanam ।
Rtau bhaaryaaM tadaa svasya brahmacaryaM taducyate ॥१३॥
 
身体、言葉、意によって女性を忌避すること、 月経の時の自身の妻を(忌避すること)、それは不淫(ブラフマチャリヤ)と言われる。


ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप ॥ १४॥

brahmabhaave manazcaaraM brahmacaryaM parantapa ॥१४॥
 
ブラフマンへの帰入に意が向かうことが不淫(ブラフマチャリヤ)である、敵を悩ます者よ!


स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ।
अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ॥ १५॥

svaatmavatsarvabhuuteSu kaayena masaa giraa ।
anujJaa yaa dayaa saiva proktaa vedaantavedibhiH ॥१५॥
 
自己を有する万物に、身体、意、言語によって寛恕すことが、まさに慈悲(ダヤー)であるとヴェーダーンタを知る者達によって言われる。


पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम् ।
एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥ १६॥

putre mitre kalatre ca ripau svaatmani saMtatam ।
ekaruupaM mune yattadaarjavaM procyate mayaa ॥१६॥
 
息子、友人、妻また敵、自分自身を連続した同様の者と見做すことを公正(アーリジャヴァ)であると私は説く、ムニよ!
 

कायेन मनसा वाचा शत्रुभिः परिपीडिते ।
बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ॥ १७॥

kaayena manasaa vaacaa zatrubhiH paripiiDite ।
buddhikSebhanivRttiryaa kSamaa saa munipuGgava ॥१७॥
 
身体、意、言葉によって敵によって苦しめられても理知の動揺が生じないことが、忍耐(クシャマー)である、ムニの最勝者よ!