第3章(アーサナ篇) | 『パーシュパタスートラ(獣主派経典)』を読む

तृतीयः खण्डः 

tRtiiyaH khaNDaH

第3章



स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा ।
भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ १॥

svastikaM gomukhaM padmaM viirasiMhaasane tathaa ।
bhadraM muktaasanaM caiva mayuuraasanameva ca ॥१॥

スヴァスティカ(卍字)、ゴームカ(牛口)、パドマ(蓮華)、ヴィーラ(英雄)と、シンハ(獅子)アーサナにおいて、バドラ(吉祥)、ムクタ(解放)・アーサナと、マユーラ(孔雀)・アーサナと、


सुखासनसमाख्यं च नवमं मुनिपुङ्गव ।
जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ॥ २॥

sukhaasanasamaakhyaM ca naivaM munipuGgava ।
jaanuurvorantare kRtvaa samyak paadatale ubhe ॥२॥

スカ(安楽)・アーサナが九つの名称である、ムニの最勝者よ!両膝の〔折り曲げた〕空間の中に両足の裏を完全に入れて、


समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् ।
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥ ३॥

samagriivaziraH kaayaH svastikaM nityamabhyaset ।
savye dakSiNagulphaM tu pRSThapaarzve niyojayet ॥३॥

首と頭と身体が水平であるスヴァスティカを常に修習すべきである。また右の踝を左側の背中の側面に固定させるべきである。


दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते ।
अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ४॥

dakSine'pi tathaa savyaM gomukhaM tatpracakSet ।
aGguSThaavadhi gRhNiiyaaddhastaabhyaaM vyutkrameNa tu ॥४॥

右側にも左の〔踝〕を同様にするのがゴームカと称される。足の親指付近を掴んで両手によって逆の順序で、


ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् ।
पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् ॥ ५॥

uurvorupari viprendra kRtvaa paadataladvayam ।
padmaasanaM bhavetprajJa sarvarogabhayaapaham ॥५॥

ヴィプラ(婆羅門)の中のインドラよ!両大腿の上に両足の裏を置くのが、パドマ・アーサナである。絶対知者よ!〔それは〕あらゆる病の恐怖を除く。


दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् ।
ऋजुकायः समासीनो वीरासनमुदाहृतम् ॥ ६॥

dakSiNetarapaadaM tu dakSinoruNi vanyaset ।
RjukaayaH samaasiino viiraasanamudaahRtam ॥६॥

また左の足を右の大腿の上に置いて、身体を真っ直ぐにして座るのが、ヴィーラ・アーサナと呼ばれる。


गुल्फौ च वृषणस्पाधः सीवन्याः पार्श्वयोः क्षिपेत् ।
दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरत् ॥७॥

gulphau ca vRSaNasyaadhaH siivanyaaH paarzvayoH kSipet ।
dakSiNaM savyagulphena dakSiNena tathetarat ॥७॥

そして両踝を陰嚢の下、会陰(シーヴァニー)の両側に持っていき、〔会陰の〕右側を左の踝により、右〔の踝〕により逆〔の会陰〕を同じように〔持っていき〕


हस्तौ जानौ समस्थाप्य स्वाङ्गुलींश्च प्रसार्य च ।
व्यक्तवक्तोरो निरीक्षेत् नासाग्रं सुसमाहितः ॥८॥

hastau jaanau samaasthaapya svaaGguliiMzca prasaarya ca ।
vyaktavaktro niriikSet naasaagraM susamaahitaH ॥८॥

両手は膝に立てて、そして自身の指を広げて、広げた口を注視して鼻頭に専心することが、


सिंहासनं भवेदेतत् पूजितं योगिभिः सदा ॥९॥

siMhaasanaM bhavedetat puujitaM yogibhiH sadaa ॥९॥

シンハ・アーサナであり、これはヨーギン達により常に貴ばれている。


गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥१०॥

gulphau tu vRSaNasyaadhaH siivanyaaH paarzvayoH kSipet
paarzvapaadau ca paaNibhyaaM dRDhaM baddhvaa sunizcalam
badraasanaM bhavedetadviSarogavinaazanam ॥१०॥

また両踝は陰嚢の下の会陰の両側に持っていって、両足の側面を両手によって堅固に掴んで良く動かぬようにするのが、バドラ・アーサナである。それは毒や病を消し去る。


निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः ।
वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥११॥

nipiiDya siivaniiM suukSmaM dakSiNetaragulphataH ।
vaamaM yaamyena gulphena muktaasanamidaM bhavet ॥११॥

左の踝によって鋭く会陰を圧して、〔次に〕左側〔の会陰〕を右の踝により〔圧するのが〕、これがムクタ・アーサナである。


मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि ।
गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ॥१२॥

meDHraadupari nikSipya sabyaM gulphaM tathopari ।
gulphaantaraM ca saMkSipya muktaasanamidaM mune ॥१२॥

陰茎から上部に左の踝を、〔次に〕同様に他方の踝も上部に置くのが、これがムクタ・アーサナである、ムニよ!


कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः ।
भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ॥१३॥

kuurparaagre munizreSTha nikSipennaabhipaarzvayoH ।
bhuumyaaM paaNitaladvandvaM nikSipyaikaagramaanasaH ॥१३॥

最高のムニよ!肘の先端を臍の両側に置いて、大地に両手の掌を一対で置いて、意識は一点に集中し、


समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः ।
मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥१४॥

samunnatazariraH paado daNDavadvyomni saMsthitaH ।
mayuuraasanametatsyaatsarvapaapapraNaazanam ॥१४॥

身体を真っ直ぐにし、足は杖のようにして空中に挙げる。これがあらゆる悪を破壊するマユーラ・アーサナである。


येन केन प्रकारेण सुखं धैर्यं च जायते ।
तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥१५॥

yena kena prakaareNa sukkhaM dhairyaM ca jaayate ।
tatsukhaasanamityuktamazaktastatsamaazrayet ॥१५॥

どんな方法であれ快適で確固さが生じるところの、それがスカ・アーサナと言われる、それで力なき者は憩う。


आसनं विजितं येन जितं तेन जगत्त्रयम् ।
अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥१६॥

aasanaM vijitaM yena jitaM tena jagattrayam ।
anena vidhinaa yuktaH praaNaayaamaM sadaa kuru ॥१६॥

これによって獲得されたアーサナによって三界が降伏するのである。この規則に従い専心し、常にプラーナーヤーマを行え!


इति तृतीयः खण्डः 

iti tRtiiyaH khaNDaH