第2章 (ニヤマ篇) | 『パーシュパタスートラ(獣主派経典)』を読む

द्वितीयः खण्डः 

dvitiiyaH khaNDaH

第2章



तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ १॥
 
tapaH saMtoSamaastikyaM daanamiizvarapuujanam ।
siddhaantazravaNaM caiva hriirmatizca japo vratam ॥१॥
 
苦行(タパス)、満足(サントーシャ)、信仰(アースティキヤ)、布施(ダーナ)、主宰神礼拝(イーシュヴァラ・プージャナ)、確立された真理の聴聞(シーダンタ・シュラヴァナ)、羞恥(フリー)、判断力(マティ)、念誦の行(ジャパ・ヴラタ) 、
 
 
एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥ २॥
 
ete ca niyamaaH proktaastaanvakSyaami kramaacchRNu ॥२॥
 
そしてこれらが述べられた戒律(ニヤマ)である。それらについて語ろう。順序に従って聞くがよい。
 
 
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रयणादिभिः ।
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ ३॥
 
vedoktena prakaareNa kRcchracaandraayaNaadibhiH ।
zariirazoSaNaM yattattapa ityucyate budhaiH ॥३॥
 
ヴェーダに言われている方法によるクリッチュラ(苦行)・チャーンドラーヤナなどにより、身体を衰弱させることが苦行(タパス)と覚者達により言われる。
 
 
को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् ।
इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ ४॥
 
ko vaa mokSaH kathaM tena saMsaaraM pratipannavaan ।
ityaalokanamarthajJaastapaH zamanti paNDitaaH ॥४॥
 
解脱(モークシャ)とは何であり、如何にしてそれにより輪廻(サンサーラ)が征服されるかということを観察すること、意義を了解する苦行をパンディット達は賞賛している。
 
 
यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ।
तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ५॥
 
yadRcchaalaabhato nityaM priitiryaa jaayate nRRNaam।
tatsaMtoSaM viduH praajJaaH parijJaanaikatatparaaH ॥५॥
 
人々から偶然に獲得したもので、常に満足感が生じることが知足(サントーシャ)であると完全な知識に専心する絶対知者達は考える。
 
 
ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् ।
सर्वत्र विगतस्नेहः संतोषं परमं विदुः ।
श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ६॥
 
brahmaadilokaparyantaadviraktyaa yallabhetpriyam ।
sarvatra vigatasnehaH saMtoSaM paramaM viduH ।
zraute smaarte ca vizvaaso yattadastikyamucyate ॥६॥
 
ブラフマンから始まる世界の究竟に基づく無関心によって愛情を獲得すべきである。あらゆる点における愛着を捨てることは至高の知足(サントーシャ)であると考えられる。伝承(シュラウタ)と伝統(スマールタ)にたいする信頼は信仰(アースティキヤ)と言われる。
 
 
न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने ।
अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥ ७॥
 
nyaayaarjitadhanaM zraante zraddhayaa vaidike jane ।
anyadvaa yatpradiiyante taddaanaM procyate mayaa ॥७॥
 
適正に得た財物を困窮する者やヴェーダに規定された人々に、他の者から信仰によって与えられることを布施(ダーナ)と私は呼ぶ。
 
 
रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥ ८॥
 
raagaadyapetaM hRdayaM vaagaduSTaanRtaadinaa ।
hiMsaadirahitaM karma yattadiizvarapuujanam ॥८॥
 
貪りを離れた心が非難されるところなき言葉をもって、聖法に則ることにより、暴力などを捨てた実践が主神礼拝(イーシュヴァラプージャナ)である。
 
 
सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् ।
प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः ॥ ९॥
 
satyaM jJaanamanantaM ca paraanandaM paraM dhruvam ।
pratyagityavagantavyaM vedaantatazravaNaM budhaaH ॥९॥
 
覚者達は、ヴェーダーンタの聴聞(シュラヴァナ) を、真実、無量の知性、最高の歓喜、至高なるもの、不動、背後にあるものと理解する。
 
 
वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ।
तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता ।
वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ १०॥
 
vedalaukikamaargeSu kutsitaM karma yadbhavet ।
tasminbhavati yaa lajjaa hriiH saiveti prakiirtitaa ।
vaidikeSu ca sarveSu zraddhaa yaa saa matirbhavet ॥१०॥
 
ヴェーダと世俗の道において非難される行為を恥じることこそが羞恥(フリー)と言われる。そしてあらゆるヴェーダに関する信仰が判断力(マティ)である。
 
 
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः ।
वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ ११॥
 
guruNaa copadiSTo'pi tatra saMbandhavaritaH ।
vedoktenaiva maargeNa mantraabhyaaso japaH smRtaH ॥११॥
 
そしてグルによって教授せられたるものと結び付きが欠けている場合に、ヴェーダによって語られた方法によってマントラによる修習が念誦(ジャパ)であると伝えられたのである。 
 
 
कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके ।
इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ॥ १२॥
 
kalpasuutre tathaa vede dharmazaastra puraaNake ।
itihaase ca vRttiryaa sa japaH procyate mayaa ॥१२॥
 
同様に儀典(カルパ・スートラ)、ヴェーダ、法典(ダルマ・シャーストラ)、古譚(プラーナカ)、歴史(イティハーサ)と注釈書(ヴリッティ)を私は念誦(ジャパ)と言う。
 
 
जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥ १३॥
 
japastu dvividhaH prokto vaaciko maanasastathaa ॥१३॥
 
また念誦(ジャパ)は二種類あると言われ、口で唱えるもの(ヴァーチカ)と同様に心で唱えるもの(マーナサ)とがある。
 
 
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ।
मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः ॥ १४॥
 
vaacikopaaMzuruccaizca dvividhaH parikiirtita ।
maanaso manadhyaanabhedaaddvaividhyamaazriraH ॥१४॥
 
口で唱えるもの(ヴァーチカ)は低唱と高唱の二種類があると言われる。心で唱えるもの(マーナサ)は、思考(マナス)と〔思考の深く〕集中されたもの(ディヤーナ)の二つに分類されると考えられる。
 

उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।
मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥ १५॥
 
uccairjapaadupaaMzuzca sahasraguNamucyate ।
maanaszca tathopaaMzoH sahasraguNamucyate ॥१५॥
 
高唱による念誦(ジャパ)よりも低唱のものが千倍〔優れている〕と言われる。思考によるものが同様に低唱のものよりも千倍〔優れている〕と言われる。
 

उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् ।
नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ॥ १६॥ 
 
uccairjapazca sarveSaaM yathoktophalado bhavet ।
niicaiH zrotreNa cenmantraH zrutazcenniSphalaM bhavet ॥१६॥
 
高唱の念誦(ジャパ) はあらゆる者に上述の果報を与えるのであるが、耳により卑賎なる者達によってマントラが聞かれた場合、果報はなくなるであろう。
 
 

इति द्वितीयः खण्डः 

iti dvitiiyaH khaNDaH

以上、第2章