第6章 2 (プラーナーヤーマの応用編) | 『パーシュパタスートラ(獣主派経典)』を読む

विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत ।
सन्ध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा ॥ २१॥
 
viniyogaanpravakSyaami praaNaayaamasya suvrata ।
saMdhyayorbraahmakaale'pi madhyaahne vaa'thavaasadaa ॥२१॥
 
プラーナーヤーマの応用を私は語るであろう、善戒者よ。そして薄明のブラーフマナの時に、或いは正午に、若しくは常に、
 

बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च ।
नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥ २२॥

baahyaM praaNaM samaakRsya puurayitvodareNa ca ।
naasaagre naabhimadhye ca paadaaGguSThe ca dhaarayet ॥२२॥
 
外部のプラーナを結合し、そして腹部に満たし、鼻の先端に、そして臍の中央に、また足の親指に念を凝らすべきである。


सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ।
नासाग्रधारणाद्वापि जितो भवति सुव्रत ॥ २३॥
 
sarvarogavinirmukto jiivedvarSazataM naraH ।
naasaagradhaaraNaadvaapi jito bhavati suvrata ॥२३॥
 
あらゆる病から解放された人は、百年生きるであろう。或いはまた鼻の先端に念を凝らすことにより勝利者となるのである、善戒者よ。
 

सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् ।
शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥ २४॥
 
sarvaroganivRttiH syaannaabhimadhye tu dhaaraNaat ।
zariiralughutaa vipra paadaaGguSThanirodhanaat ॥२४॥
 
臍の中央に念を凝らすことによりあらゆる病が消失するであろう。足の親指に念を拘束することにより身体の軽快さを〔得るであろう〕、ヴィプラよ!


जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः ।
श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥ २५॥
 
jihvayaa vaayumaakRSya yaH pibetsatataM naraH ।
zramadaahavinirmukto yogii niirogataamiyaat ॥२५॥
 
舌によりヴァーユ(風)を引き寄せて、人が絶えず〔それを〕飲むことで、疲労と発熱が消失したヨーギンは無病となるであろう。


जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् ।
पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ॥ २६॥

jihvayaa vaayumaakRSya jihvaamuule nirodhayet ।
pibedamRtamavyagraM sakalaM sukhamaapnuyaat ॥२६॥
 
舌によって風を引き寄せて舌の根に念を拘束することにより、アムリタ(甘露)を飲み、揺るぎなき完全な幸福を得るであろう。
 

इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् ।
यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥ २७॥

iDayaa vaayumaakRSya bhruvormadhye nirodayet ।
yaH pibedamRtaM zuddhaM vyaadhibhirmucyate hi saH ॥२७॥
 
イダー気道へと風を引き寄せて眉間の中央に念を拘束すべきである。清浄なる甘露を飲む者は、まさに疾病から解放されるであろう。


इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च ।
नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥ २८॥

iDayaa vedatattvajJastathaa piGgalayaiva ca ।
naabhau nirodhayettena vyaadhibhirmucyate naraH ॥२८॥
 
ヴェーダの真実を知る者は、イダー気道と同様に、或いはまたピンガラー気道から臍に念を拘束することで、それにより人は疾病から解放される。


मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् ।
अमृतं च पिबेन्नाभौ मन्दंमन्दं निरोधयेत् ॥ २९॥
 
maasamaatraM trisandhyaayaaM jihvayaaropya maarutam ।
amRtaM ca pibennaabhau mandaM mandaM nirodhayet ॥२९॥
 
一月に渡り、三時(日の出・正午・日没)に、舌に風を置き、アムリタ(甘露)を飲み、臍にゆっくりと拘束すべきである。
 

वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः ।
नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ॥ ३०॥

vaatajaaH pittajaa doSaa nazyantyeva na saMzayaH ।
naasaabhyaaM vaayumaakRSya netradvandve nirodhayet ॥३०॥
 
ヴァータ(風)やピッタ(胆汁)に由来する諸々の病が消えることに疑いはない。両鼻孔に風を引き寄せて、両目に拘束すべきである。 


नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् ।
तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् ॥ ३१॥

netrarogaa vinazyanti tathaa zrotanirodhanaat ।
tathaa vaayuM samaaropya dhaarayecchirasi sthitam ॥३१॥
  
眼病は消え、耳に拘束することによっても同様である。頭に風を入れ、留めて念を凝らすべきである。


शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते ।
स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥ ३२॥

zirorogaa vinazyanti satyamuktaM hi saaMkRte ।
svastikaasanamaasthaaya samaahitamanaastathaa ॥३२॥
 
頭部の病は消失する。上述のことはまさに真実である、サーンクリティよ!スヴァスティカ・アーサナに全力を傾注し、このようにしてマナスに念を凝らすのである。
  

अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः ।
हस्ताभ्यां धारयेत्सम्यक्कर्णादिकरणानि च ॥ ३३॥
 
apaanamuurdhvamutthaapya pranavena zanaiH zanaiH ।
hastaabhyaaM dhaarayetsamyakkarNaadikaraNaani ca ॥३३॥
 
徐々にプラナヴァによりアパーナ気を上方に焼べて、まさに両手によって、耳などの器官をまた守るべきである。


अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी ।
नासापुटवधानाभ्यां प्रच्छाद्य करणानि वै ॥ ३४॥
 
aGguSThaabhyaaM mune zrotre tarjaniibhyaaM tu cakSuSii ।
naasaapuTaavadhaanaabhyaaM pracchaadya karaNaani vai ॥३४॥
 
ムニよ!両親指により耳を、両人差し指により眼を、両鼻孔を下方の指によりまさに器官を覆い隠して、


आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् ।
प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥ ३५॥
 
aanandaarvibhavo yaavattaavanmuurdhani dhaaraNaat ।
praaNaH prayaatyanenaiva brahmarandhraM maahamune ॥३५॥
 
諸々のアーナンダ(歓喜)が現れるまで頭頂に念を凝らすことにより、プラーナはこれによりまさにブラフマランドラ(梵孔)に流れるのである、マハームニよ! 
 

ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ ।
शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥ ३६॥
 
brahmarandhraM gate vaayau naadazcotpadyate'nagha ।
zaGkhadhvaninibhazcaadau madhye meghadhvaniryathaa ॥३६॥
 
ブラフマランドラに風が行き、そしてナーダ音が生じる、悩みなき者よ!法螺貝の音に似たものなどの中に雷鳴の音の如くなりて


शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा ।
पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मोन्मुखो भवेत् ॥ ३७॥

ziromadhyagate vaayau giriprasravaNaM yathaa ।
pazcaatpriito mahaapraajJa saakSaadaatmonmukho bhavet ॥३७॥
 
頭頂部の中央に行く風が山の清流の如くなりて、後に歓喜が明瞭に上を向くアートマンに現れるであろう、偉大なる絶対知者よ!