序分・住処成就

 

在於欲界他化自在天王宮中 一切如来常遊處 吉祥称歎大摩尼殿 種種間錯鈴鐸繪幡微風揺撃 珠鬘瓔珞 半満月等 而為荘厳

欲界の他化自在天王宮の中の、一切如来の常に遊処し、吉祥称歎したまう所の大摩尼殿、種種に間錯し、鈴[と]鐸[と]繪幡[とが]微風に揺撃せられ、珠鬘[と]瓔珞[と]満月等[をもって]而も荘厳と爲せるに在ます。

[T] sarvatathāgata-adhyuita-praśasta-bhūṣite mahā-mai-ratna-pratyupte vicitra-vara-ghaṇā-avasakta-māruta-uddhūta-paṭṭa-patākā-sragdāma-

cāmara-hāra-ardhahāra-[*ardha-]candra-upaśobhite sarva-kāmadhātu-upari

paranirmitavaśavartino devarājasya bhavane vijahāra //

 

他化自在天は、六欲天のうち最も上位の第六天をいい、欲界の天主・波旬(Pāpīyas, 天魔Māra)が住むといいます。本経・理趣経では「あらゆる(= 十方一切の)欲界の上、他化自在天王の宮殿に」住するのは、教主・大毘盧遮那なる如来です。この住処は玄奘訳以来のものです。なお、類本11種の中、『金剛場』のみ「一切如来の菩提道場である、最勝なる偉大なる地」とあり、阿迦尼吒天(akaniṣṭha色界の第四禅処)と解される可能性を有します。

 

『三巻本』一切如來遊戲處。住阿迦尼吒天王宮中大摩尼殿。種種間錯。鈴鐸繒幡微風搖激。珠鬘瓔珞半滿月等。而爲莊嚴。

[H]§4 sarvatathāgata-adhyuṣita-praśasta-stavite mahā-maṇi-ratna-pratyupte

vicitra-varṇa-ghaṇṭā-avasakta-maruta-uddhūta-paṭṭa-srak-cāmara-hāra-ardhahāra-ardha-candra-upaśobhite akaniha-devarājasya bhavane vijahāra / 

 

『理趣釈』「他化自在天王の宮殿の菩薩は、第六地の位を証得す。現前地の菩薩は般若波羅蜜の観に住して、(その功徳で)多く此の天衆の王と作って、天人の爲めに般若波羅蜜を説く。其の天界は五欲殊勝にして諸天に超越せり。是の故に毘盧遮那仏、金剛薩埵の爲めに大楽大貪染の加持現証瑜伽の理趣を説きたまう。速疾に、是れに由って、世間の雑染の諸の煩悩に染せられざるを聞くことを得て、魔羅(Māra)の境を超越す。」

 

序分・眷属成就

 

與八十倶胝菩薩衆倶 所謂 八十倶胝の菩薩衆と倶なりき。いわゆる、

[T] aṣṭābhir bodhisattva-koṭībhiḥ sārdham / tadyathā

金剛手菩薩摩訶薩 [L] vajrapāṇinā ca bodhisattvena mahāsattvena

観自在菩薩摩訶薩 [L] avalokiteśvareṇa ca bodhisattvena mahāsattvena

虚空蔵菩薩摩訶薩 [L] ākāśagarbheṇa ca bodhisattvena mahāsattvena

金剛拳菩薩摩訶薩 [L] vajramuṣinā ca bodhisattvena mahāsattvena

文殊師利菩薩摩訶薩 [L] mañjuśriyā ca bodhisattvena mahāsattvena

纔発心転法輪菩薩摩訶薩 [L] sahacittotpāditadharmacakrapravartinā ca bodhisattvena mahāsattvena

虚空庫菩薩摩訶薩 [L] gaganagañjena ca bodhisattvena mahāsattvena

摧一切魔菩薩摩訶薩 [L] sarvamārabalapramardinā ca bodhisattvena mahāsattvena // 

 

與如是等大菩薩衆恭敬圍繞而為説法

是の如き等の大菩薩衆の与に恭敬し、囲繞せらせて、而も為に法を説きたもう。

[T] evampramukhābhir aṣṭābhir bodhisattva-koṭībhiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati sma /  

[L]本は以下しばらく欠損。

 

『理趣釈』に基づいて、八大菩薩の教理的な意味を整理しておきます。

 

金剛手 一切如来の菩提心 如来地を証す

観自在 一切如来の大悲 速かに清浄三摩地を証す

虚空蔵 一切如来の真如恒沙功徳 受用・変化身の資糧を成ず

金剛拳 一切如来の三種秘密(= 身口意金剛) 無障礙の究竟智を証得す

文殊 一切如来の般若波羅蜜多慧剣 智を証するに由って、便ち等正覚を成ず 

纔発心転法輪 一切如来の四種輪(マンダラ) 四種智印に依って十六菩薩生を成ず

虚空庫 一切如来の広大供養儀 諸の有情を無上菩提に引致す

摧一切魔 一切如来の大悲方便 一切の難調伏者(天魔、摩醯首羅)を摧伏す